Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अटित (Samskrit Shabdroop - अटित)

अटित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअटितःअटितौअटिताः
द्वितीया (to)अटितम्अटितौअटितान्
तृतीया (by/with/through)अटितेनअटिताभ्याम्अटितैः
चतुर्थी (to/for)अटितायअटिताभ्याम्अटितेभ्यः
पञ्चमी (from)अटितात् / अटिताद्अटिताभ्याम्अटितेभ्यः
षष्ठी (of/'s)अटितस्यअटितयोःअटितानाम्
सप्तमी (in/on/at/among)अटितेअटितयोःअटितेषु
सम्बोधनम् (O!)हे अटित!हे अटितौ!हे अटिताः!