संस्कृत शब्दरूप - अटनीय (Samskrit Shabdroop - अटनीय)
अटनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अटनीयः | अटनीयौ | अटनीयाः |
द्वितीया (to) | अटनीयम् | अटनीयौ | अटनीयान् |
तृतीया (by/with/through) | अटनीयेन | अटनीयाभ्याम् | अटनीयैः |
चतुर्थी (to/for) | अटनीयाय | अटनीयाभ्याम् | अटनीयेभ्यः |
पञ्चमी (from) | अटनीयात् / अटनीयाद् | अटनीयाभ्याम् | अटनीयेभ्यः |
षष्ठी (of/'s) | अटनीयस्य | अटनीययोः | अटनीयानाम् |
सप्तमी (in/on/at/among) | अटनीये | अटनीययोः | अटनीयेषु |
सम्बोधनम् (O!) | हे अटनीय! | हे अटनीयौ! | हे अटनीयाः! |