Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतिकाय (Samskrit Shabdroop - अतिकाय)

अतिकाय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतिकायःअतिकायौअतिकायाः
द्वितीया (to)अतिकायम्अतिकायौअतिकायान्
तृतीया (by/with/through)अतिकायेनअतिकायाभ्याम्अतिकायैः
चतुर्थी (to/for)अतिकायायअतिकायाभ्याम्अतिकायेभ्यः
पञ्चमी (from)अतिकायात् / अतिकायाद्अतिकायाभ्याम्अतिकायेभ्यः
षष्ठी (of/'s)अतिकायस्यअतिकाययोःअतिकायानाम्
सप्तमी (in/on/at/among)अतिकायेअतिकाययोःअतिकायेषु
सम्बोधनम् (O!)हे अतिकाय!हे अतिकायौ!हे अतिकायाः!