Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण्यमान (Samskrit Shabdroop - अण्यमान)

अण्यमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअण्यमानःअण्यमानौअण्यमानाः
द्वितीया (to)अण्यमानम्अण्यमानौअण्यमानान्
तृतीया (by/with/through)अण्यमानेनअण्यमानाभ्याम्अण्यमानैः
चतुर्थी (to/for)अण्यमानायअण्यमानाभ्याम्अण्यमानेभ्यः
पञ्चमी (from)अण्यमानात् / अण्यमानाद्अण्यमानाभ्याम्अण्यमानेभ्यः
षष्ठी (of/'s)अण्यमानस्यअण्यमानयोःअण्यमानानाम्
सप्तमी (in/on/at/among)अण्यमानेअण्यमानयोःअण्यमानेषु
सम्बोधनम् (O!)हे अण्यमान!हे अण्यमानौ!हे अण्यमानाः!