Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतिक्रान्त (Samskrit Shabdroop - अतिक्रान्त)

अतिक्रान्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतिक्रान्तःअतिक्रान्तौअतिक्रान्ताः
द्वितीया (to)अतिक्रान्तम्अतिक्रान्तौअतिक्रान्तान्
तृतीया (by/with/through)अतिक्रान्तेनअतिक्रान्ताभ्याम्अतिक्रान्तैः
चतुर्थी (to/for)अतिक्रान्तायअतिक्रान्ताभ्याम्अतिक्रान्तेभ्यः
पञ्चमी (from)अतिक्रान्तात् / अतिक्रान्ताद्अतिक्रान्ताभ्याम्अतिक्रान्तेभ्यः
षष्ठी (of/'s)अतिक्रान्तस्यअतिक्रान्तयोःअतिक्रान्तानाम्
सप्तमी (in/on/at/among)अतिक्रान्तेअतिक्रान्तयोःअतिक्रान्तेषु
सम्बोधनम् (O!)हे अतिक्रान्त!हे अतिक्रान्तौ!हे अतिक्रान्ताः!