#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अतिक्रान्त (Samskrit Shabdroop - अतिक्रान्त)

अतिक्रान्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अतिक्रान्तः

अतिक्रान्तौ

अतिक्रान्ताः

द्वितीया

अतिक्रान्तम्

अतिक्रान्तौ

अतिक्रान्तान्

तृतीया

अतिक्रान्तेन

अतिक्रान्ताभ्याम्

अतिक्रान्तैः

चतुर्थी

अतिक्रान्ताय

अतिक्रान्ताभ्याम्

अतिक्रान्तेभ्यः

पञ्चमी

अतिक्रान्तात् / अतिक्रान्ताद्

अतिक्रान्ताभ्याम्

अतिक्रान्तेभ्यः

षष्ठी

अतिक्रान्तस्य

अतिक्रान्तयोः

अतिक्रान्तानाम्

सप्तमी

अतिक्रान्ते

अतिक्रान्तयोः

अतिक्रान्तेषु

सम्बोधनम्

हे अतिक्रान्त!

हे अतिक्रान्तौ!

हे अतिक्रान्ताः!