संस्कृत शब्दरूप - अतिक्रान्त (Samskrit Shabdroop - अतिक्रान्त)
अतिक्रान्त
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अतिक्रान्तः | अतिक्रान्तौ | अतिक्रान्ताः |
द्वितीया (to) | अतिक्रान्तम् | अतिक्रान्तौ | अतिक्रान्तान् |
तृतीया (by/with/through) | अतिक्रान्तेन | अतिक्रान्ताभ्याम् | अतिक्रान्तैः |
चतुर्थी (to/for) | अतिक्रान्ताय | अतिक्रान्ताभ्याम् | अतिक्रान्तेभ्यः |
पञ्चमी (from) | अतिक्रान्तात् / अतिक्रान्ताद् | अतिक्रान्ताभ्याम् | अतिक्रान्तेभ्यः |
षष्ठी (of/'s) | अतिक्रान्तस्य | अतिक्रान्तयोः | अतिक्रान्तानाम् |
सप्तमी (in/on/at/among) | अतिक्रान्ते | अतिक्रान्तयोः | अतिक्रान्तेषु |
सम्बोधनम् (O!) | हे अतिक्रान्त! | हे अतिक्रान्तौ! | हे अतिक्रान्ताः! |