संस्कृत शब्दरूप - खलपू (Samskrit Shabdroop - खलपू)

खलपू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

खलपूः

खलप्वौ

खलप्वः

द्वितीया

खलप्वम्

खलप्वौ

खलप्वः

तृतीया

खलप्वा

खलपूभ्याम्

खलपूभिः

चतुर्थी

खलप्वे

खलपूभ्याम्

खलपूभ्यः

पञ्चमी

खलप्वः

खलपूभ्याम्

खलपूभ्यः

षष्ठी

खलप्वः

खलप्वोः

खलप्वाम्

सप्तमी

खलप्वि

खलप्वोः

खलपूषु

सम्बोधनम्

हे खलपूः !

हे खलप्वौ !

हे खलप्वः !