Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - खलपू (Samskrit Shabdroop - खलपू)

खलपू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाखलपूःखलप्वौखलप्वः
द्वितीया (to)खलप्वम्खलप्वौखलप्वः
तृतीया (by/with/through)खलप्वाखलपूभ्याम्खलपूभिः
चतुर्थी (to/for)खलप्वेखलपूभ्याम्खलपूभ्यः
पञ्चमी (from)खलप्वःखलपूभ्याम्खलपूभ्यः
षष्ठी (of/'s)खलप्वःखलप्वोःखलप्वाम्
सप्तमी (in/on/at/among)खलप्विखलप्वोःखलपूषु
सम्बोधनम् (O!)हे खलपूः !हे खलप्वौ !हे खलप्वः !