Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असुर्य (Samskrit Shabdroop - असुर्य)

असुर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसुर्यःअसुर्यौअसुर्याः
द्वितीया (to)असुर्यम्असुर्यौअसुर्यान्
तृतीया (by/with/through)असुर्येणअसुर्याभ्याम्असुर्यैः
चतुर्थी (to/for)असुर्यायअसुर्याभ्याम्असुर्येभ्यः
पञ्चमी (from)असुर्यात् / असुर्याद्असुर्याभ्याम्असुर्येभ्यः
षष्ठी (of/'s)असुर्यस्यअसुर्ययोःअसुर्याणाम्
सप्तमी (in/on/at/among)असुर्येअसुर्ययोःअसुर्येषु
सम्बोधनम् (O!)हे असुर्य !हे असुर्यौ !हे असुर्याः !