#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - असुर्य (Samskrit Shabdroop - असुर्य)

असुर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

असुर्यः

असुर्यौ

असुर्याः

द्वितीया

असुर्यम्

असुर्यौ

असुर्यान्

तृतीया

असुर्येण

असुर्याभ्याम्

असुर्यैः

चतुर्थी

असुर्याय

असुर्याभ्याम्

असुर्येभ्यः

पञ्चमी

असुर्यात् / असुर्याद्

असुर्याभ्याम्

असुर्येभ्यः

षष्ठी

असुर्यस्य

असुर्ययोः

असुर्याणाम्

सप्तमी

असुर्ये

असुर्ययोः

असुर्येषु

सम्बोधनम्

हे असुर्य !

हे असुर्यौ !

हे असुर्याः !