Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असूत (Samskrit Shabdroop - असूत)

असूत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसूतःअसूतौअसूताः
द्वितीया (to)असूतम्असूतौअसूतान्
तृतीया (by/with/through)असूतेनअसूताभ्याम्असूतैः
चतुर्थी (to/for)असूतायअसूताभ्याम्असूतेभ्यः
पञ्चमी (from)असूतात् / असूताद्असूताभ्याम्असूतेभ्यः
षष्ठी (of/'s)असूतस्यअसूतयोःअसूतानाम्
सप्तमी (in/on/at/among)असूतेअसूतयोःअसूतेषु
सम्बोधनम् (O!)हे असूत !हे असूतौ !हे असूताः !