#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - असुर (Samskrit Shabdroop - असुर)

असुर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

असुरः

असुरौ

असुराः

द्वितीया

असुरम्

असुरौ

असुरान्

तृतीया

असुरेण

असुराभ्याम्

असुरैः

चतुर्थी

असुराय

असुराभ्याम्

असुरेभ्यः

पञ्चमी

असुरात् / असुराद्

असुराभ्याम्

असुरेभ्यः

षष्ठी

असुरस्य

असुरयोः

असुराणाम्

सप्तमी

असुरे

असुरयोः

असुरेषु

सम्बोधनम्

हे असुर !

हे असुरौ !

हे असुराः !