संस्कृत शब्दरूप - अस्त (Samskrit Shabdroop - अस्त)
अस्त
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अस्तः | अस्तौ | अस्ताः |
द्वितीया (to) | अस्तम् | अस्तौ | अस्तान् |
तृतीया (by/with/through) | अस्तेन | अस्ताभ्याम् | अस्तैः |
चतुर्थी (to/for) | अस्ताय | अस्ताभ्याम् | अस्तेभ्यः |
पञ्चमी (from) | अस्तात् / अस्ताद् | अस्ताभ्याम् | अस्तेभ्यः |
षष्ठी (of/'s) | अस्तस्य | अस्तयोः | अस्तानाम् |
सप्तमी (in/on/at/among) | अस्ते | अस्तयोः | अस्तेषु |
सम्बोधनम् (O!) | हे अस्त ! | हे अस्तौ ! | हे अस्ताः ! |