Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अस्त (Samskrit Shabdroop - अस्त)

अस्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअस्तःअस्तौअस्ताः
द्वितीया (to)अस्तम्अस्तौअस्तान्
तृतीया (by/with/through)अस्तेनअस्ताभ्याम्अस्तैः
चतुर्थी (to/for)अस्तायअस्ताभ्याम्अस्तेभ्यः
पञ्चमी (from)अस्तात् / अस्ताद्अस्ताभ्याम्अस्तेभ्यः
षष्ठी (of/'s)अस्तस्यअस्तयोःअस्तानाम्
सप्तमी (in/on/at/among)अस्तेअस्तयोःअस्तेषु
सम्बोधनम् (O!)हे अस्त !हे अस्तौ !हे अस्ताः !