Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असूय (Samskrit Shabdroop - असूय)

असूय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसूयःअसूयौअसूयाः
द्वितीया (to)असूयम्असूयौअसूयान्
तृतीया (by/with/through)असूयेनअसूयाभ्याम्असूयैः
चतुर्थी (to/for)असूयायअसूयाभ्याम्असूयेभ्यः
पञ्चमी (from)असूयात् / असूयाद्असूयाभ्याम्असूयेभ्यः
षष्ठी (of/'s)असूयस्यअसूययोःअसूयानाम्
सप्तमी (in/on/at/among)असूयेअसूययोःअसूयेषु
सम्बोधनम् (O!)हे असूय !हे असूयौ !हे असूयाः !