संस्कृत शब्दरूप - अस्तमय (Samskrit Shabdroop - अस्तमय)
अस्तमय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अस्तमयः | अस्तमयौ | अस्तमयाः |
द्वितीया (to) | अस्तमयम् | अस्तमयौ | अस्तमयान् |
तृतीया (by/with/through) | अस्तमयेन | अस्तमयाभ्याम् | अस्तमयैः |
चतुर्थी (to/for) | अस्तमयाय | अस्तमयाभ्याम् | अस्तमयेभ्यः |
पञ्चमी (from) | अस्तमयात् / अस्तमयाद् | अस्तमयाभ्याम् | अस्तमयेभ्यः |
षष्ठी (of/'s) | अस्तमयस्य | अस्तमययोः | अस्तमयानाम् |
सप्तमी (in/on/at/among) | अस्तमये | अस्तमययोः | अस्तमयेषु |
सम्बोधनम् (O!) | हे अस्तमय ! | हे अस्तमयौ ! | हे अस्तमयाः ! |