Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अस्तमय (Samskrit Shabdroop - अस्तमय)

अस्तमय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअस्तमयःअस्तमयौअस्तमयाः
द्वितीया (to)अस्तमयम्अस्तमयौअस्तमयान्
तृतीया (by/with/through)अस्तमयेनअस्तमयाभ्याम्अस्तमयैः
चतुर्थी (to/for)अस्तमयायअस्तमयाभ्याम्अस्तमयेभ्यः
पञ्चमी (from)अस्तमयात् / अस्तमयाद्अस्तमयाभ्याम्अस्तमयेभ्यः
षष्ठी (of/'s)अस्तमयस्यअस्तमययोःअस्तमयानाम्
सप्तमी (in/on/at/among)अस्तमयेअस्तमययोःअस्तमयेषु
सम्बोधनम् (O!)हे अस्तमय !हे अस्तमयौ !हे अस्तमयाः !