Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - युष्मद् (Samskrit Shabdroop - युष्मद्)

युष्मद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमात्वम्युवाम्यूयम्
द्वितीया (to)त्वाम् / त्वायुवाम् / वाम्युष्मान् / वः
तृतीया (by/with/through)त्वयायुवाभ्याम्युष्माभिः
चतुर्थी (to/for)तुभ्यम् / तेयुवाभ्याम् / वाम्युष्मभ्यम् / वः
पञ्चमी (from)त्वत्युवाभ्याम्युष्मत्
षष्ठी (of/'s)तव, तेयुवयोः / वाम्युष्माकम् / वः
सप्तमी (in/on/at/among)त्वयियुवयोःयुष्मासु
सम्बोधनम् (O!)---