#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - युष्मद् (Samskrit Shabdroop - युष्मद्)

युष्मद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

त्वम्

युवाम्

यूयम्

द्वितीया

त्वाम् / त्वा

युवाम् / वाम्

युष्मान् / वः

तृतीया

त्वया

युवाभ्याम्

युष्माभिः

चतुर्थी

तुभ्यम् / ते

युवाभ्याम् / वाम्

युष्मभ्यम् / वः

पञ्चमी

त्वत्

युवाभ्याम्

युष्मत्

षष्ठी

तव, ते

युवयोः / वाम्

युष्माकम् / वः

सप्तमी

त्वयि

युवयोः

युष्मासु

सम्बोधनम्

-

-

-