#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्व्य (Samskrit Shabdroop - अश्व्य)

अश्व्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्व्यः

अश्व्यौ

अश्व्याः

द्वितीया

अश्व्यम्

अश्व्यौ

अश्व्यान्

तृतीया

अश्व्येन

अश्व्याभ्याम्

अश्व्यैः

चतुर्थी

अश्व्याय

अश्व्याभ्याम्

अश्व्येभ्यः

पञ्चमी

अश्व्यात् / अश्व्याद्

अश्व्याभ्याम्

अश्व्येभ्यः

षष्ठी

अश्व्यस्य

अश्व्ययोः

अश्व्यानाम्

सप्तमी

अश्व्ये

अश्व्ययोः

अश्व्येषु

सम्बोधनम्

हे अश्व्य !

हे अश्व्यौ !

हे अश्व्याः !