#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्वावतान (Samskrit Shabdroop - अश्वावतान)

अश्वावतान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्वावतानः

अश्वावतानौ

अश्वावतानाः

द्वितीया

अश्वावतानम्

अश्वावतानौ

अश्वावतानान्

तृतीया

अश्वावतानेन

अश्वावतानाभ्याम्

अश्वावतानैः

चतुर्थी

अश्वावतानाय

अश्वावतानाभ्याम्

अश्वावतानेभ्यः

पञ्चमी

अश्वावतानात् / अश्वावतानाद्

अश्वावतानाभ्याम्

अश्वावतानेभ्यः

षष्ठी

अश्वावतानस्य

अश्वावतानयोः

अश्वावतानानाम्

सप्तमी

अश्वावताने

अश्वावतानयोः

अश्वावतानेषु

सम्बोधनम्

हे अश्वावतान !

हे अश्वावतानौ !

हे अश्वावतानाः !