संस्कृत शब्दरूप - अश्वावतान (Samskrit Shabdroop - अश्वावतान)
अश्वावतान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अश्वावतानः | अश्वावतानौ | अश्वावतानाः |
द्वितीया (to) | अश्वावतानम् | अश्वावतानौ | अश्वावतानान् |
तृतीया (by/with/through) | अश्वावतानेन | अश्वावतानाभ्याम् | अश्वावतानैः |
चतुर्थी (to/for) | अश्वावतानाय | अश्वावतानाभ्याम् | अश्वावतानेभ्यः |
पञ्चमी (from) | अश्वावतानात् / अश्वावतानाद् | अश्वावतानाभ्याम् | अश्वावतानेभ्यः |
षष्ठी (of/'s) | अश्वावतानस्य | अश्वावतानयोः | अश्वावतानानाम् |
सप्तमी (in/on/at/among) | अश्वावताने | अश्वावतानयोः | अश्वावतानेषु |
सम्बोधनम् (O!) | हे अश्वावतान ! | हे अश्वावतानौ ! | हे अश्वावतानाः ! |