Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्वावतान (Samskrit Shabdroop - अश्वावतान)

अश्वावतान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्वावतानःअश्वावतानौअश्वावतानाः
द्वितीया (to)अश्वावतानम्अश्वावतानौअश्वावतानान्
तृतीया (by/with/through)अश्वावतानेनअश्वावतानाभ्याम्अश्वावतानैः
चतुर्थी (to/for)अश्वावतानायअश्वावतानाभ्याम्अश्वावतानेभ्यः
पञ्चमी (from)अश्वावतानात् / अश्वावतानाद्अश्वावतानाभ्याम्अश्वावतानेभ्यः
षष्ठी (of/'s)अश्वावतानस्यअश्वावतानयोःअश्वावतानानाम्
सप्तमी (in/on/at/among)अश्वावतानेअश्वावतानयोःअश्वावतानेषु
सम्बोधनम् (O!)हे अश्वावतान !हे अश्वावतानौ !हे अश्वावतानाः !