Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अष (Samskrit Shabdroop - अष)

अष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअषःअषौअषाः
द्वितीया (to)अषम्अषौअषान्
तृतीया (by/with/through)अषेणअषाभ्याम्अषैः
चतुर्थी (to/for)अषायअषाभ्याम्अषेभ्यः
पञ्चमी (from)अषात् / अषाद्अषाभ्याम्अषेभ्यः
षष्ठी (of/'s)अषस्यअषयोःअषाणाम्
सप्तमी (in/on/at/among)अषेअषयोःअषेषु
सम्बोधनम् (O!)हे अष !हे अषौ !हे अषाः !