Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्वत्थीय (Samskrit Shabdroop - अश्वत्थीय)

अश्वत्थीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्वत्थीयःअश्वत्थीयौअश्वत्थीयाः
द्वितीया (to)अश्वत्थीयम्अश्वत्थीयौअश्वत्थीयान्
तृतीया (by/with/through)अश्वत्थीयेनअश्वत्थीयाभ्याम्अश्वत्थीयैः
चतुर्थी (to/for)अश्वत्थीयायअश्वत्थीयाभ्याम्अश्वत्थीयेभ्यः
पञ्चमी (from)अश्वत्थीयात् / अश्वत्थीयाद्अश्वत्थीयाभ्याम्अश्वत्थीयेभ्यः
षष्ठी (of/'s)अश्वत्थीयस्यअश्वत्थीययोःअश्वत्थीयानाम्
सप्तमी (in/on/at/among)अश्वत्थीयेअश्वत्थीययोःअश्वत्थीयेषु
सम्बोधनम् (O!)हे अश्वत्थीय !हे अश्वत्थीयौ !हे अश्वत्थीयाः !