#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्वत्थीय (Samskrit Shabdroop - अश्वत्थीय)

अश्वत्थीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्वत्थीयः

अश्वत्थीयौ

अश्वत्थीयाः

द्वितीया

अश्वत्थीयम्

अश्वत्थीयौ

अश्वत्थीयान्

तृतीया

अश्वत्थीयेन

अश्वत्थीयाभ्याम्

अश्वत्थीयैः

चतुर्थी

अश्वत्थीयाय

अश्वत्थीयाभ्याम्

अश्वत्थीयेभ्यः

पञ्चमी

अश्वत्थीयात् / अश्वत्थीयाद्

अश्वत्थीयाभ्याम्

अश्वत्थीयेभ्यः

षष्ठी

अश्वत्थीयस्य

अश्वत्थीययोः

अश्वत्थीयानाम्

सप्तमी

अश्वत्थीये

अश्वत्थीययोः

अश्वत्थीयेषु

सम्बोधनम्

हे अश्वत्थीय !

हे अश्वत्थीयौ !

हे अश्वत्थीयाः !