#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्वपेज (Samskrit Shabdroop - अश्वपेज)

अश्वपेज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्वपेजः

अश्वपेजौ

अश्वपेजाः

द्वितीया

अश्वपेजम्

अश्वपेजौ

अश्वपेजान्

तृतीया

अश्वपेजेन

अश्वपेजाभ्याम्

अश्वपेजैः

चतुर्थी

अश्वपेजाय

अश्वपेजाभ्याम्

अश्वपेजेभ्यः

पञ्चमी

अश्वपेजात् / अश्वपेजाद्

अश्वपेजाभ्याम्

अश्वपेजेभ्यः

षष्ठी

अश्वपेजस्य

अश्वपेजयोः

अश्वपेजानाम्

सप्तमी

अश्वपेजे

अश्वपेजयोः

अश्वपेजेषु

सम्बोधनम्

हे अश्वपेज !

हे अश्वपेजौ !

अश्वपेजाः !