#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्वत्थाम (Samskrit Shabdroop - अश्वत्थाम)

अश्वत्थाम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्वत्थामः

अश्वत्थामौ

अश्वत्थामाः

द्वितीया

अश्वत्थामम्

अश्वत्थामौ

अश्वत्थामान्

तृतीया

अश्वत्थामेन

अश्वत्थामाभ्याम्

अश्वत्थामैः

चतुर्थी

अश्वत्थामाय

अश्वत्थामाभ्याम्

अश्वत्थामेभ्यः

पञ्चमी

अश्वत्थामात् / अश्वत्थामाद्

अश्वत्थामाभ्याम्

अश्वत्थामेभ्यः

षष्ठी

अश्वत्थामस्य

अश्वत्थामयोः

अश्वत्थामानाम्

सप्तमी

अश्वत्थामे

अश्वत्थामयोः

अश्वत्थामेषु

सम्बोधनम्

हे अश्वत्थाम !

हे अश्वत्थामौ !

हे अश्वत्थामाः !