Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्वत्थ (Samskrit Shabdroop - अश्वत्थ)

अश्वत्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्वत्थःअश्वत्थौअश्वत्थाः
द्वितीया (to)अश्वत्थम्अश्वत्थौअश्वत्थान्
तृतीया (by/with/through)अश्वत्थेनअश्वत्थाभ्याम्अश्वत्थैः
चतुर्थी (to/for)अश्वत्थायअश्वत्थाभ्याम्अश्वत्थेभ्यः
पञ्चमी (from)अश्वत्थात् / अश्वत्थाद्अश्वत्थाभ्याम्अश्वत्थेभ्यः
षष्ठी (of/'s)अश्वत्थस्यअश्वत्थयोःअश्वत्थानाम्
सप्तमी (in/on/at/among)अश्वत्थेअश्वत्थयोःअश्वत्थेषु
सम्बोधनम् (O!)हे अश्वत्थ !हे अश्वत्थौ !हे अश्वत्थाः !