#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्वत्थ (Samskrit Shabdroop - अश्वत्थ)

अश्वत्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्वत्थः

अश्वत्थौ

अश्वत्थाः

द्वितीया

अश्वत्थम्

अश्वत्थौ

अश्वत्थान्

तृतीया

अश्वत्थेन

अश्वत्थाभ्याम्

अश्वत्थैः

चतुर्थी

अश्वत्थाय

अश्वत्थाभ्याम्

अश्वत्थेभ्यः

पञ्चमी

अश्वत्थात् / अश्वत्थाद्

अश्वत्थाभ्याम्

अश्वत्थेभ्यः

षष्ठी

अश्वत्थस्य

अश्वत्थयोः

अश्वत्थानाम्

सप्तमी

अश्वत्थे

अश्वत्थयोः

अश्वत्थेषु

सम्बोधनम्

हे अश्वत्थ !

हे अश्वत्थौ !

हे अश्वत्थाः !