Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्रम (Samskrit Shabdroop - अश्रम)

अश्रम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्रमःअश्रमौअश्रमाः
द्वितीया (to)अश्रमम्अश्रमौअश्रमान्
तृतीया (by/with/through)अश्रमेणअश्रमाभ्याम्अश्रमैः
चतुर्थी (to/for)अश्रमायअश्रमाभ्याम्अश्रमेभ्यः
पञ्चमी (from)अश्रमात् / अश्रमाद्अश्रमाभ्याम्अश्रमेभ्यः
षष्ठी (of/'s)अश्रमस्यअश्रमयोःअश्रमाणाम्
सप्तमी (in/on/at/among)अश्रमेअश्रमयोःअश्रमेषु
सम्बोधनम् (O!)हे अश्रम !हे अश्रमौ !हे अश्रमाः !