#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्रम (Samskrit Shabdroop - अश्रम)

अश्रम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्रमः

अश्रमौ

अश्रमाः

द्वितीया

अश्रमम्

अश्रमौ

अश्रमान्

तृतीया

अश्रमेण

अश्रमाभ्याम्

अश्रमैः

चतुर्थी

अश्रमाय

अश्रमाभ्याम्

अश्रमेभ्यः

पञ्चमी

अश्रमात् / अश्रमाद्

अश्रमाभ्याम्

अश्रमेभ्यः

षष्ठी

अश्रमस्य

अश्रमयोः

अश्रमाणाम्

सप्तमी

अश्रमे

अश्रमयोः

अश्रमेषु

सम्बोधनम्

हे अश्रम !

हे अश्रमौ !

हे अश्रमाः !