संस्कृत शब्दरूप - अश्वमेध (Samskrit Shabdroop - अश्वमेध)
अश्वमेध
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अश्वमेधः | अश्वमेधौ | अश्वमेधाः |
द्वितीया (to) | अश्वमेधम् | अश्वमेधौ | अश्वमेधान् |
तृतीया (by/with/through) | अश्वमेधेन | अश्वमेधाभ्याम् | अश्वमेधैः |
चतुर्थी (to/for) | अश्वमेधाय | अश्वमेधाभ्याम् | अश्वमेधेभ्यः |
पञ्चमी (from) | अश्वमेधात् / अश्वमेधाद् | अश्वमेधाभ्याम् | अश्वमेधेभ्यः |
षष्ठी (of/'s) | अश्वमेधस्य | अश्वमेधयोः | अश्वमेधानाम् |
सप्तमी (in/on/at/among) | अश्वमेधे | अश्वमेधयोः | अश्वमेधेषु |
सम्बोधनम् (O!) | हे अश्वमेध ! | हे अश्वमेधौ ! | हे अश्वमेधाः ! |