Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्वमेध (Samskrit Shabdroop - अश्वमेध)

अश्वमेध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्वमेधःअश्वमेधौअश्वमेधाः
द्वितीया (to)अश्वमेधम्अश्वमेधौअश्वमेधान्
तृतीया (by/with/through)अश्वमेधेनअश्वमेधाभ्याम्अश्वमेधैः
चतुर्थी (to/for)अश्वमेधायअश्वमेधाभ्याम्अश्वमेधेभ्यः
पञ्चमी (from)अश्वमेधात् / अश्वमेधाद्अश्वमेधाभ्याम्अश्वमेधेभ्यः
षष्ठी (of/'s)अश्वमेधस्यअश्वमेधयोःअश्वमेधानाम्
सप्तमी (in/on/at/among)अश्वमेधेअश्वमेधयोःअश्वमेधेषु
सम्बोधनम् (O!)हे अश्वमेध !हे अश्वमेधौ !हे अश्वमेधाः !