#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्वमेध (Samskrit Shabdroop - अश्वमेध)

अश्वमेध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्वमेधः

अश्वमेधौ

अश्वमेधाः

द्वितीया

अश्वमेधम्

अश्वमेधौ

अश्वमेधान्

तृतीया

अश्वमेधेन

अश्वमेधाभ्याम्

अश्वमेधैः

चतुर्थी

अश्वमेधाय

अश्वमेधाभ्याम्

अश्वमेधेभ्यः

पञ्चमी

अश्वमेधात् / अश्वमेधाद्

अश्वमेधाभ्याम्

अश्वमेधेभ्यः

षष्ठी

अश्वमेधस्य

अश्वमेधयोः

अश्वमेधानाम्

सप्तमी

अश्वमेधे

अश्वमेधयोः

अश्वमेधेषु

सम्बोधनम्

हे अश्वमेध !

हे अश्वमेधौ !

हे अश्वमेधाः !