Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अष्टव्य (Samskrit Shabdroop - अष्टव्य)

अष्टव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअष्टव्यःअष्टव्यौअष्टव्याः
द्वितीया (to)अष्टव्यम्अष्टव्यौअष्टव्यान्
तृतीया (by/with/through)अष्टव्येनअष्टव्याभ्याम्अष्टव्यैः
चतुर्थी (to/for)अष्टव्यायअष्टव्याभ्याम्अष्टव्येभ्यः
पञ्चमी (from)अष्टव्यात् / अष्टव्याद्अष्टव्याभ्याम्अष्टव्येभ्यः
षष्ठी (of/'s)अष्टव्यस्यअष्टव्ययोःअष्टव्यानाम्
सप्तमी (in/on/at/among)अष्टव्येअष्टव्ययोःअष्टव्येषु
सम्बोधनम् (O!)हे अष्टव्य !हे अष्टव्यौ !हे अष्टव्याः !