संस्कृत शब्दरूप - अष्टव्य (Samskrit Shabdroop - अष्टव्य)
अष्टव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अष्टव्यः | अष्टव्यौ | अष्टव्याः |
द्वितीया (to) | अष्टव्यम् | अष्टव्यौ | अष्टव्यान् |
तृतीया (by/with/through) | अष्टव्येन | अष्टव्याभ्याम् | अष्टव्यैः |
चतुर्थी (to/for) | अष्टव्याय | अष्टव्याभ्याम् | अष्टव्येभ्यः |
पञ्चमी (from) | अष्टव्यात् / अष्टव्याद् | अष्टव्याभ्याम् | अष्टव्येभ्यः |
षष्ठी (of/'s) | अष्टव्यस्य | अष्टव्ययोः | अष्टव्यानाम् |
सप्तमी (in/on/at/among) | अष्टव्ये | अष्टव्ययोः | अष्टव्येषु |
सम्बोधनम् (O!) | हे अष्टव्य ! | हे अष्टव्यौ ! | हे अष्टव्याः ! |