Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अष्टाङ्गसंग्रह (Samskrit Shabdroop - अष्टाङ्गसंग्रह)

अष्टाङ्गसंग्रह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअष्टाङ्गसंग्रहःअष्टाङ्गसंग्रहौअष्टाङ्गसंग्रहाः
द्वितीया (to)अष्टाङ्गसंग्रहम्अष्टाङ्गसंग्रहौअष्टाङ्गसंग्रहान्
तृतीया (by/with/through)अष्टाङ्गसंग्रहेणअष्टाङ्गसंग्रहाभ्याम्अष्टाङ्गसंग्रहैः
चतुर्थी (to/for)अष्टाङ्गसंग्रहायअष्टाङ्गसंग्रहाभ्याम्अष्टाङ्गसंग्रहेभ्यः
पञ्चमी (from)अष्टाङ्गसंग्रहात् / अष्टाङ्गसंग्रहाद्अष्टाङ्गसंग्रहाभ्याम्अष्टाङ्गसंग्रहेभ्यः
षष्ठी (of/'s)अष्टाङ्गसंग्रहस्यअष्टाङ्गसंग्रहयोःअष्टाङ्गसंग्रहाणाम्
सप्तमी (in/on/at/among)अष्टाङ्गसंग्रहेअष्टाङ्गसंग्रहयोःअष्टाङ्गसंग्रहेषु
सम्बोधनम् (O!)हे अष्टाङ्गसंग्रह !हे अष्टाङ्गसंग्रहौ !हे अष्टाङ्गसंग्रहाः !