Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अष्टम (Samskrit Shabdroop - अष्टम)

अष्टम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअष्टमःअष्टमौअष्टमाः
द्वितीया (to)अष्टमम्अष्टमौअष्टमान्
तृतीया (by/with/through)अष्टमेनअष्टमाभ्याम्अष्टमैः
चतुर्थी (to/for)अष्टमायअष्टमाभ्याम्अष्टमेभ्यः
पञ्चमी (from)अष्टमात् / अष्टमाद्अष्टमाभ्याम्अष्टमेभ्यः
षष्ठी (of/'s)अष्टमस्यअष्टमयोःअष्टमानाम्
सप्तमी (in/on/at/among)अष्टमेअष्टमयोःअष्टमेषु
सम्बोधनम् (O!)हे अष्टम !हे अष्टमौ !हे अष्टमाः !