संस्कृत शब्दरूप - अष्टाङ्गसङ्ग्रह (Samskrit Shabdroop - अष्टाङ्गसङ्ग्रह)
अष्टाङ्गसङ्ग्रह
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अष्टाङ्गसङ्ग्रहः | अष्टाङ्गसङ्ग्रहौ | अष्टाङ्गसङ्ग्रहाः |
द्वितीया (to) | अष्टाङ्गसङ्ग्रहम् | अष्टाङ्गसङ्ग्रहौ | अष्टाङ्गसङ्ग्रहान् |
तृतीया (by/with/through) | अष्टाङ्गसङ्ग्रहेण | अष्टाङ्गसङ्ग्रहाभ्याम् | अष्टाङ्गसङ्ग्रहैः |
चतुर्थी (to/for) | अष्टाङ्गसङ्ग्रहाय | अष्टाङ्गसङ्ग्रहाभ्याम् | अष्टाङ्गसङ्ग्रहेभ्यः |
पञ्चमी (from) | अष्टाङ्गसङ्ग्रहात् / अष्टाङ्गसङ्ग्रहाद् | अष्टाङ्गसङ्ग्रहाभ्याम् | अष्टाङ्गसङ्ग्रहेभ्यः |
षष्ठी (of/'s) | अष्टाङ्गसङ्ग्रहस्य | अष्टाङ्गसङ्ग्रहयोः | अष्टाङ्गसङ्ग्रहाणाम् |
सप्तमी (in/on/at/among) | अष्टाङ्गसङ्ग्रहे | अष्टाङ्गसङ्ग्रहयोः | अष्टाङ्गसङ्ग्रहेषु |
सम्बोधनम् (O!) | हे अष्टाङ्गसङ्ग्रह ! | हे अष्टाङ्गसङ्ग्रहौ ! | हे अष्टाङ्गसङ्ग्रहाः ! |