Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अष्टाङ्गसङ्ग्रह (Samskrit Shabdroop - अष्टाङ्गसङ्ग्रह)

अष्टाङ्गसङ्ग्रह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअष्टाङ्गसङ्ग्रहःअष्टाङ्गसङ्ग्रहौअष्टाङ्गसङ्ग्रहाः
द्वितीया (to)अष्टाङ्गसङ्ग्रहम्अष्टाङ्गसङ्ग्रहौअष्टाङ्गसङ्ग्रहान्
तृतीया (by/with/through)अष्टाङ्गसङ्ग्रहेणअष्टाङ्गसङ्ग्रहाभ्याम्अष्टाङ्गसङ्ग्रहैः
चतुर्थी (to/for)अष्टाङ्गसङ्ग्रहायअष्टाङ्गसङ्ग्रहाभ्याम्अष्टाङ्गसङ्ग्रहेभ्यः
पञ्चमी (from)अष्टाङ्गसङ्ग्रहात् / अष्टाङ्गसङ्ग्रहाद्अष्टाङ्गसङ्ग्रहाभ्याम्अष्टाङ्गसङ्ग्रहेभ्यः
षष्ठी (of/'s)अष्टाङ्गसङ्ग्रहस्यअष्टाङ्गसङ्ग्रहयोःअष्टाङ्गसङ्ग्रहाणाम्
सप्तमी (in/on/at/among)अष्टाङ्गसङ्ग्रहेअष्टाङ्गसङ्ग्रहयोःअष्टाङ्गसङ्ग्रहेषु
सम्बोधनम् (O!)हे अष्टाङ्गसङ्ग्रह !हे अष्टाङ्गसङ्ग्रहौ !हे अष्टाङ्गसङ्ग्रहाः !