Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असम (Samskrit Shabdroop - असम)

असम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसमःअसमौअसमाः
द्वितीया (to)असमम्असमौअसमान्
तृतीया (by/with/through)असमेनअसमाभ्याम्असमैः
चतुर्थी (to/for)असमायअसमाभ्याम्असमेभ्यः
पञ्चमी (from)असमात् / असमाद्असमाभ्याम्असमेभ्यः
षष्ठी (of/'s)असमस्यअसमयोःअसमानाम्
सप्तमी (in/on/at/among)असमेअसमयोःअसमेषु
सम्बोधनम् (O!)हे असम !हे असमौ !हे असमाः !