Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अशोकवनिकान्याय (Samskrit Shabdroop - अशोकवनिकान्याय)

अशोकवनिकान्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअशोकवनिकान्यायःअशोकवनिकान्यायौअशोकवनिकान्यायाः
द्वितीया (to)अशोकवनिकान्यायम्अशोकवनिकान्यायौअशोकवनिकान्यायान्
तृतीया (by/with/through)अशोकवनिकान्यायेनअशोकवनिकान्यायाभ्याम्अशोकवनिकान्यायैः
चतुर्थी (to/for)अशोकवनिकान्यायायअशोकवनिकान्यायाभ्याम्अशोकवनिकान्यायेभ्यः
पञ्चमी (from)अशोकवनिकान्यायात् / अशोकवनिकान्यायाद्अशोकवनिकान्यायाभ्याम्अशोकवनिकान्यायेभ्यः
षष्ठी (of/'s)अशोकवनिकान्यायस्यअशोकवनिकान्याययोःअशोकवनिकान्यायानाम्
सप्तमी (in/on/at/among)अशोकवनिकान्यायेअशोकवनिकान्याययोःअशोकवनिकान्यायेषु
सम्बोधनम् (O!)हे अशोकवनिकान्याय !हे अशोकवनिकान्यायौ !हे अशोकवनिकान्यायाः !