#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अशोकवनिकान्याय (Samskrit Shabdroop - अशोकवनिकान्याय)

अशोकवनिकान्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अशोकवनिकान्यायः

अशोकवनिकान्यायौ

अशोकवनिकान्यायाः

द्वितीया

अशोकवनिकान्यायम्

अशोकवनिकान्यायौ

अशोकवनिकान्यायान्

तृतीया

अशोकवनिकान्यायेन

अशोकवनिकान्यायाभ्याम्

अशोकवनिकान्यायैः

चतुर्थी

अशोकवनिकान्यायाय

अशोकवनिकान्यायाभ्याम्

अशोकवनिकान्यायेभ्यः

पञ्चमी

अशोकवनिकान्यायात् / अशोकवनिकान्यायाद्

अशोकवनिकान्यायाभ्याम्

अशोकवनिकान्यायेभ्यः

षष्ठी

अशोकवनिकान्यायस्य

अशोकवनिकान्याययोः

अशोकवनिकान्यायानाम्

सप्तमी

अशोकवनिकान्याये

अशोकवनिकान्याययोः

अशोकवनिकान्यायेषु

सम्बोधनम्

हे अशोकवनिकान्याय !

हे अशोकवनिकान्यायौ !

हे अशोकवनिकान्यायाः !