संस्कृत शब्दरूप - अश्नुवान (Samskrit Shabdroop - अश्नुवान)
अश्नुवान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अश्नुवानः | अश्नुवानौ | अश्नुवानाः |
द्वितीया (to) | अश्नुवानम् | अश्नुवानौ | अश्नुवानान् |
तृतीया (by/with/through) | अश्नुवानेन | अश्नुवानाभ्याम् | अश्नुवानैः |
चतुर्थी (to/for) | अश्नुवानाय | अश्नुवानाभ्याम् | अश्नुवानेभ्यः |
पञ्चमी (from) | अश्नुवानात् / अश्नुवानाद् | अश्नुवानाभ्याम् | अश्नुवानेभ्यः |
षष्ठी (of/'s) | अश्नुवानस्य | अश्नुवानयोः | अश्नुवानानाम् |
सप्तमी (in/on/at/among) | अश्नुवाने | अश्नुवानयोः | अश्नुवानेषु |
सम्बोधनम् (O!) | हे अश्नुवान ! | हे अश्नुवानौ ! | हे अश्नुवानाः ! |