#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्नुवान (Samskrit Shabdroop - अश्नुवान)

अश्नुवान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्नुवानः

अश्नुवानौ

अश्नुवानाः

द्वितीया

अश्नुवानम्

अश्नुवानौ

अश्नुवानान्

तृतीया

अश्नुवानेन

अश्नुवानाभ्याम्

अश्नुवानैः

चतुर्थी

अश्नुवानाय

अश्नुवानाभ्याम्

अश्नुवानेभ्यः

पञ्चमी

अश्नुवानात् / अश्नुवानाद्

अश्नुवानाभ्याम्

अश्नुवानेभ्यः

षष्ठी

अश्नुवानस्य

अश्नुवानयोः

अश्नुवानानाम्

सप्तमी

अश्नुवाने

अश्नुवानयोः

अश्नुवानेषु

सम्बोधनम्

हे अश्नुवान !

हे अश्नुवानौ !

हे अश्नुवानाः !