Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्नुवान (Samskrit Shabdroop - अश्नुवान)

अश्नुवान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्नुवानःअश्नुवानौअश्नुवानाः
द्वितीया (to)अश्नुवानम्अश्नुवानौअश्नुवानान्
तृतीया (by/with/through)अश्नुवानेनअश्नुवानाभ्याम्अश्नुवानैः
चतुर्थी (to/for)अश्नुवानायअश्नुवानाभ्याम्अश्नुवानेभ्यः
पञ्चमी (from)अश्नुवानात् / अश्नुवानाद्अश्नुवानाभ्याम्अश्नुवानेभ्यः
षष्ठी (of/'s)अश्नुवानस्यअश्नुवानयोःअश्नुवानानाम्
सप्तमी (in/on/at/among)अश्नुवानेअश्नुवानयोःअश्नुवानेषु
सम्बोधनम् (O!)हे अश्नुवान !हे अश्नुवानौ !हे अश्नुवानाः !