Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अशोक (Samskrit Shabdroop - अशोक)

अशोक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअशोकःअशोकौअशोकाः
द्वितीया (to)अशोकम्अशोकौअशोकान्
तृतीया (by/with/through)अशोकेनअशोकाभ्याम्अशोकैः
चतुर्थी (to/for)अशोकायअशोकाभ्याम्अशोकेभ्यः
पञ्चमी (from)अशोकात् / अशोकाद्अशोकाभ्याम्अशोकेभ्यः
षष्ठी (of/'s)अशोकस्यअशोकयोःअशोकानाम्
सप्तमी (in/on/at/among)अशोकेअशोकयोःअशोकेषु
सम्बोधनम् (O!)हे अशोक !हे अशोकौ !हे अशोकाः !