#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अशेष (Samskrit Shabdroop - अशेष)

अशेष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अशेषः

अशेषौ

अशेषाः

द्वितीया

अशेषम्

अशेषौ

अशेषान्

तृतीया

अशेषेण

अशेषाभ्याम्

अशेषैः

चतुर्थी

अशेषाय

अशेषाभ्याम्

अशेषेभ्यः

पञ्चमी

अशेषात् / अशेषाद्

अशेषाभ्याम्

अशेषेभ्यः

षष्ठी

अशेषस्य

अशेषयोः

अशेषाणाम्

सप्तमी

अशेषे

अशेषयोः

अशेषेषु

सम्बोधनम्

हे अशेष !

हे अशेषौ !

हे अशेषाः !