Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्ममय (Samskrit Shabdroop - अश्ममय)

अश्ममय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्ममयःअश्ममयौअश्ममयाः
द्वितीया (to)अश्ममयम्अश्ममयौअश्ममयान्
तृतीया (by/with/through)अश्ममयेनअश्ममयाभ्याम्अश्ममयैः
चतुर्थी (to/for)अश्ममयायअश्ममयाभ्याम्अश्ममयेभ्यः
पञ्चमी (from)अश्ममयात् / अश्ममयाद्अश्ममयाभ्याम्अश्ममयेभ्यः
षष्ठी (of/'s)अश्ममयस्यअश्ममययोःअश्ममयानाम्
सप्तमी (in/on/at/among)अश्ममयेअश्ममययोःअश्ममयेषु
सम्बोधनम् (O!)हे अश्ममय !हे अश्ममयौ !हे अश्ममयाः !