Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्मलोष्ट्रन्याय (Samskrit Shabdroop - अश्मलोष्ट्रन्याय)

अश्मलोष्ट्रन्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्मलोष्ट्रन्यायःअश्मलोष्ट्रन्यायौअश्मलोष्ट्रन्यायाः
द्वितीया (to)अश्मलोष्ट्रन्यायम्अश्मलोष्ट्रन्यायौअश्मलोष्ट्रन्यायान्
तृतीया (by/with/through)अश्मलोष्ट्रन्यायेनअश्मलोष्ट्रन्यायाभ्याम्अश्मलोष्ट्रन्यायैः
चतुर्थी (to/for)अश्मलोष्ट्रन्यायायअश्मलोष्ट्रन्यायाभ्याम्अश्मलोष्ट्रन्यायेभ्यः
पञ्चमी (from)अश्मलोष्ट्रन्यायात् / अश्मलोष्ट्रन्यायाद्अश्मलोष्ट्रन्यायाभ्याम्अश्मलोष्ट्रन्यायेभ्यः
षष्ठी (of/'s)अश्मलोष्ट्रन्यायस्यअश्मलोष्ट्रन्याययोःअश्मलोष्ट्रन्यायानाम्
सप्तमी (in/on/at/among)अश्मलोष्ट्रन्यायेअश्मलोष्ट्रन्याययोःअश्मलोष्ट्रन्यायेषु
सम्बोधनम् (O!)हे अश्मलोष्ट्रन्याय !हे अश्मलोष्ट्रन्यायौ !हे अश्मलोष्ट्रन्यायाः !