#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अश्मलोष्ट्रन्याय (Samskrit Shabdroop - अश्मलोष्ट्रन्याय)

अश्मलोष्ट्रन्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अश्मलोष्ट्रन्यायः

अश्मलोष्ट्रन्यायौ

अश्मलोष्ट्रन्यायाः

द्वितीया

अश्मलोष्ट्रन्यायम्

अश्मलोष्ट्रन्यायौ

अश्मलोष्ट्रन्यायान्

तृतीया

अश्मलोष्ट्रन्यायेन

अश्मलोष्ट्रन्यायाभ्याम्

अश्मलोष्ट्रन्यायैः

चतुर्थी

अश्मलोष्ट्रन्यायाय

अश्मलोष्ट्रन्यायाभ्याम्

अश्मलोष्ट्रन्यायेभ्यः

पञ्चमी

अश्मलोष्ट्रन्यायात् / अश्मलोष्ट्रन्यायाद्

अश्मलोष्ट्रन्यायाभ्याम्

अश्मलोष्ट्रन्यायेभ्यः

षष्ठी

अश्मलोष्ट्रन्यायस्य

अश्मलोष्ट्रन्याययोः

अश्मलोष्ट्रन्यायानाम्

सप्तमी

अश्मलोष्ट्रन्याये

अश्मलोष्ट्रन्याययोः

अश्मलोष्ट्रन्यायेषु

सम्बोधनम्

हे अश्मलोष्ट्रन्याय !

हे अश्मलोष्ट्रन्यायौ !

हे अश्मलोष्ट्रन्यायाः !