Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अशनीय (Samskrit Shabdroop - अशनीय)

अशनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअशनीयःअशनीयौअशनीयाः
द्वितीया (to)अशनीयम्अशनीयौअशनीयान्
तृतीया (by/with/through)अशनीयेनअशनीयाभ्याम्अशनीयैः
चतुर्थी (to/for)अशनीयायअशनीयाभ्याम्अशनीयेभ्यः
पञ्चमी (from)अशनीयात् / अशनीयाद्अशनीयाभ्याम्अशनीयेभ्यः
षष्ठी (of/'s)अशनीयस्यअशनीययोःअशनीयानाम्
सप्तमी (in/on/at/among)अशनीयेअशनीययोःअशनीयेषु
सम्बोधनम् (O!)हे अशनीय !हे अशनीयौ !हे अशनीयाः !