संस्कृत शब्दरूप - अशनीय (Samskrit Shabdroop - अशनीय)
अशनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अशनीयः | अशनीयौ | अशनीयाः |
द्वितीया (to) | अशनीयम् | अशनीयौ | अशनीयान् |
तृतीया (by/with/through) | अशनीयेन | अशनीयाभ्याम् | अशनीयैः |
चतुर्थी (to/for) | अशनीयाय | अशनीयाभ्याम् | अशनीयेभ्यः |
पञ्चमी (from) | अशनीयात् / अशनीयाद् | अशनीयाभ्याम् | अशनीयेभ्यः |
षष्ठी (of/'s) | अशनीयस्य | अशनीययोः | अशनीयानाम् |
सप्तमी (in/on/at/among) | अशनीये | अशनीययोः | अशनीयेषु |
सम्बोधनम् (O!) | हे अशनीय ! | हे अशनीयौ ! | हे अशनीयाः ! |