Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अशित (Samskrit Shabdroop - अशित)

अशित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअशितःअशितौअशिताः
द्वितीया (to)अशितम्अशितौअशितान्
तृतीया (by/with/through)अशितेनअशिताभ्याम्अशितैः
चतुर्थी (to/for)अशितायअशिताभ्याम्अशितेभ्यः
पञ्चमी (from)अशितात् / अशिताद्अशिताभ्याम्अशितेभ्यः
षष्ठी (of/'s)अशितस्यअशितयोःअशितानाम्
सप्तमी (in/on/at/among)अशितेअशितयोःअशितेषु
सम्बोधनम् (O!)हे अशित !हे अशितौ !हे अशिताः !