#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अशित (Samskrit Shabdroop - अशित)

अशित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अशितः

अशितौ

अशिताः

द्वितीया

अशितम्

अशितौ

अशितान्

तृतीया

अशितेन

अशिताभ्याम्

अशितैः

चतुर्थी

अशिताय

अशिताभ्याम्

अशितेभ्यः

पञ्चमी

अशितात् / अशिताद्

अशिताभ्याम्

अशितेभ्यः

षष्ठी

अशितस्य

अशितयोः

अशितानाम्

सप्तमी

अशिते

अशितयोः

अशितेषु

सम्बोधनम्

हे अशित !

हे अशितौ !

हे अशिताः !