Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अशन (Samskrit Shabdroop - अशन)

अशन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअशनःअशनौअशनाः
द्वितीया (to)अशनम्अशनौअशनान्
तृतीया (by/with/through)अशनेनअशनाभ्याम्अशनैः
चतुर्थी (to/for)अशनायअशनाभ्याम्अशनेभ्यः
पञ्चमी (from)अशनात् / अशनाद्अशनाभ्याम्अशनेभ्यः
षष्ठी (of/'s)अशनस्यअशनयोःअशनानाम्
सप्तमी (in/on/at/among)अशनेअशनयोःअशनेषु
सम्बोधनम् (O!)हे अशन !हे अशनौ !हे अशनाः !