Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अशक्य (Samskrit Shabdroop - अशक्य)

अशक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअशक्यःअशक्यौअशक्याः
द्वितीया (to)अशक्यम्अशक्यौअशक्यान्
तृतीया (by/with/through)अशक्येनअशक्याभ्याम्अशक्यैः
चतुर्थी (to/for)अशक्यायअशक्याभ्याम्अशक्येभ्यः
पञ्चमी (from)अशक्यात् / अशक्याद्अशक्याभ्याम्अशक्येभ्यः
षष्ठी (of/'s)अशक्यस्यअशक्ययोःअशक्यानाम्
सप्तमी (in/on/at/among)अशक्येअशक्ययोःअशक्येषु
सम्बोधनम् (O!)हे अशक्य !हे अशक्यौ !हे अशक्याः !