#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अषमाण (Samskrit Shabdroop - अषमाण)

अषमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अषमाणः

अषमाणौ

अषमाणाः

द्वितीया

अषमाणम्

अषमाणौ

अषमाणान्

तृतीया

अषमाणेन

अषमाणाभ्याम्

अषमाणैः

चतुर्थी

अषमाणाय

अषमाणाभ्याम्

अषमाणेभ्यः

पञ्चमी

अषमाणात् / अषमाणाद्

अषमाणाभ्याम्

अषमाणेभ्यः

षष्ठी

अषमाणस्य

अषमाणयोः

अषमाणानाम्

सप्तमी

अषमाणे

अषमाणयोः

अषमाणेषु

सम्बोधनम्

हे अषमाण !

हे अषमाणौ !

हे अषमाणाः !