Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अष्ट (Samskrit Shabdroop - अष्ट)

अष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअष्टःअष्टौअष्टाः
द्वितीया (to)अष्टम्अष्टौअष्टान्
तृतीया (by/with/through)अष्टेनअष्टाभ्याम्अष्टैः
चतुर्थी (to/for)अष्टायअष्टाभ्याम्अष्टेभ्यः
पञ्चमी (from)अष्टात् / अष्टाद्अष्टाभ्याम्अष्टेभ्यः
षष्ठी (of/'s)अष्टस्यअष्टयोःअष्टानाम्
सप्तमी (in/on/at/among)अष्टेअष्टयोःअष्टेषु
सम्बोधनम् (O!)हे अष्ट !हे अष्टौ !हे अष्टाः !