Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असमर्थ (Samskrit Shabdroop - असमर्थ)

असमर्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसमर्थःअसमर्थौअसमर्थाः
द्वितीया (to)असमर्थम्असमर्थौअसमर्थान्
तृतीया (by/with/through)असमर्थेनअसमर्थाभ्याम्असमर्थैः
चतुर्थी (to/for)असमर्थायअसमर्थाभ्याम्असमर्थेभ्यः
पञ्चमी (from)असमर्थात् / असमर्थाद्असमर्थाभ्याम्असमर्थेभ्यः
षष्ठी (of/'s)असमर्थस्यअसमर्थयोःअसमर्थानाम्
सप्तमी (in/on/at/among)असमर्थेअसमर्थयोःअसमर्थेषु
सम्बोधनम् (O!)हे असमर्थ !हे असमर्थौ !हे असमर्थाः !