#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - असमग्र (Samskrit Shabdroop - असमग्र)

असमग्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

असमग्रः

असमग्रौ

असमग्राः

द्वितीया

असमग्रम्

असमग्रौ

असमग्रान्

तृतीया

असमग्रेण

असमग्राभ्याम्

असमग्रैः

चतुर्थी

असमग्राय

असमग्राभ्याम्

असमग्रेभ्यः

पञ्चमी

असमग्रात् / असमग्राद्

असमग्राभ्याम्

असमग्रेभ्यः

षष्ठी

असमग्रस्य

असमग्रयोः

असमग्राणाम्

सप्तमी

असमग्रे

असमग्रयोः

असमग्रेषु

सम्बोधनम्

हे असमग्र !

हे असमग्रौ !

हे असमग्राः !