Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असमग्र (Samskrit Shabdroop - असमग्र)

असमग्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसमग्रःअसमग्रौअसमग्राः
द्वितीया (to)असमग्रम्असमग्रौअसमग्रान्
तृतीया (by/with/through)असमग्रेणअसमग्राभ्याम्असमग्रैः
चतुर्थी (to/for)असमग्रायअसमग्राभ्याम्असमग्रेभ्यः
पञ्चमी (from)असमग्रात् / असमग्राद्असमग्राभ्याम्असमग्रेभ्यः
षष्ठी (of/'s)असमग्रस्यअसमग्रयोःअसमग्राणाम्
सप्तमी (in/on/at/among)असमग्रेअसमग्रयोःअसमग्रेषु
सम्बोधनम् (O!)हे असमग्र !हे असमग्रौ !हे असमग्राः !