#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - असमेत (Samskrit Shabdroop - असमेत)

असमेत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

असमेतः

असमेतौ

असमेताः

द्वितीया

असमेतम्

असमेतौ

असमेतान्

तृतीया

असमेतेन

असमेताभ्याम्

असमेतैः

चतुर्थी

असमेताय

असमेताभ्याम्

असमेतेभ्यः

पञ्चमी

असमेतात् / असमेताद्

असमेताभ्याम्

असमेतेभ्यः

षष्ठी

असमेतस्य

असमेतयोः

असमेतानाम्

सप्तमी

असमेते

असमेतयोः

असमेतेषु

सम्बोधनम्

हे असमेत !

हे असमेतौ !

हे असमेताः !