Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असमेत (Samskrit Shabdroop - असमेत)

असमेत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसमेतःअसमेतौअसमेताः
द्वितीया (to)असमेतम्असमेतौअसमेतान्
तृतीया (by/with/through)असमेतेनअसमेताभ्याम्असमेतैः
चतुर्थी (to/for)असमेतायअसमेताभ्याम्असमेतेभ्यः
पञ्चमी (from)असमेतात् / असमेताद्असमेताभ्याम्असमेतेभ्यः
षष्ठी (of/'s)असमेतस्यअसमेतयोःअसमेतानाम्
सप्तमी (in/on/at/among)असमेतेअसमेतयोःअसमेतेषु
सम्बोधनम् (O!)हे असमेत !हे असमेतौ !हे असमेताः !