#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्यश्वेत (Samskrit Shabdroop - अर्यश्वेत)

अर्यश्वेत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्यश्वेतः

अर्यश्वेतौ

अर्यश्वेताः

द्वितीया

अर्यश्वेतम्

अर्यश्वेतौ

अर्यश्वेतान्

तृतीया

अर्यश्वेतेन

अर्यश्वेताभ्याम्

अर्यश्वेतैः

चतुर्थी

अर्यश्वेताय

अर्यश्वेताभ्याम्

अर्यश्वेतेभ्यः

पञ्चमी

अर्यश्वेतात् / अर्यश्वेताद्

अर्यश्वेताभ्याम्

अर्यश्वेतेभ्यः

षष्ठी

अर्यश्वेतस्य

अर्यश्वेतयोः

अर्यश्वेतानाम्

सप्तमी

अर्यश्वेते

अर्यश्वेतयोः

अर्यश्वेतेषु

सम्बोधनम्

हे अर्यश्वेत !

हे अर्यश्वेतौ !

हे अर्यश्वेताः !