Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्यश्वेत (Samskrit Shabdroop - अर्यश्वेत)

अर्यश्वेत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्यश्वेतःअर्यश्वेतौअर्यश्वेताः
द्वितीया (to)अर्यश्वेतम्अर्यश्वेतौअर्यश्वेतान्
तृतीया (by/with/through)अर्यश्वेतेनअर्यश्वेताभ्याम्अर्यश्वेतैः
चतुर्थी (to/for)अर्यश्वेतायअर्यश्वेताभ्याम्अर्यश्वेतेभ्यः
पञ्चमी (from)अर्यश्वेतात् / अर्यश्वेताद्अर्यश्वेताभ्याम्अर्यश्वेतेभ्यः
षष्ठी (of/'s)अर्यश्वेतस्यअर्यश्वेतयोःअर्यश्वेतानाम्
सप्तमी (in/on/at/among)अर्यश्वेतेअर्यश्वेतयोःअर्यश्वेतेषु
सम्बोधनम् (O!)हे अर्यश्वेत !हे अर्यश्वेतौ !हे अर्यश्वेताः !