#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्व (Samskrit Shabdroop - अर्व)

अर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्वः

अर्वौ

अर्वाः

द्वितीया

अर्वम्

अर्वौ

अर्वान्

तृतीया

अर्वेण

अर्वाभ्याम्

अर्वैः

चतुर्थी

अर्वाय

अर्वाभ्याम्

अर्वेभ्यः

पञ्चमी

अर्वात् / अर्वाद्

अर्वाभ्याम्

अर्वेभ्यः

षष्ठी

अर्वस्य

अर्वयोः

अर्वाणाम्

सप्तमी

अर्वे

अर्वयोः

अर्वेषु

सम्बोधनम्

हे अर्व !

हे अर्वौ !

हे अर्वाः !