Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्व (Samskrit Shabdroop - अर्व)

अर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्वःअर्वौअर्वाः
द्वितीया (to)अर्वम्अर्वौअर्वान्
तृतीया (by/with/through)अर्वेणअर्वाभ्याम्अर्वैः
चतुर्थी (to/for)अर्वायअर्वाभ्याम्अर्वेभ्यः
पञ्चमी (from)अर्वात् / अर्वाद्अर्वाभ्याम्अर्वेभ्यः
षष्ठी (of/'s)अर्वस्यअर्वयोःअर्वाणाम्
सप्तमी (in/on/at/among)अर्वेअर्वयोःअर्वेषु
सम्बोधनम् (O!)हे अर्व !हे अर्वौ !हे अर्वाः !