Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्य (Samskrit Shabdroop - अर्य)

अर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्यःअर्यौअर्याः
द्वितीया (to)अर्यम्अर्यौअर्यान्
तृतीया (by/with/through)अर्येणअर्याभ्याम्अर्यैः
चतुर्थी (to/for)अर्यायअर्याभ्याम्अर्येभ्यः
पञ्चमी (from)अर्यात् / अर्याद्अर्याभ्याम्अर्येभ्यः
षष्ठी (of/'s)अर्यस्यअर्ययोःअर्याणाम्
सप्तमी (in/on/at/among)अर्येअर्ययोःअर्येषु
सम्बोधनम् (O!)हे अर्य !हे अर्यौ !हे अर्याः !