#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्य (Samskrit Shabdroop - अर्य)

अर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्यः

अर्यौ

अर्याः

द्वितीया

अर्यम्

अर्यौ

अर्यान्

तृतीया

अर्येण

अर्याभ्याम्

अर्यैः

चतुर्थी

अर्याय

अर्याभ्याम्

अर्येभ्यः

पञ्चमी

अर्यात् / अर्याद्

अर्याभ्याम्

अर्येभ्यः

षष्ठी

अर्यस्य

अर्ययोः

अर्याणाम्

सप्तमी

अर्ये

अर्ययोः

अर्येषु

सम्बोधनम्

हे अर्य !

हे अर्यौ !

हे अर्याः !