संस्कृत शब्दरूप - अर्व्य (Samskrit Shabdroop - अर्व्य)
अर्व्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्व्यः | अर्व्यौ | अर्व्याः |
द्वितीया (to) | अर्व्यम् | अर्व्यौ | अर्व्यान् |
तृतीया (by/with/through) | अर्व्येण | अर्व्याभ्याम् | अर्व्यैः |
चतुर्थी (to/for) | अर्व्याय | अर्व्याभ्याम् | अर्व्येभ्यः |
पञ्चमी (from) | अर्व्यात् / अर्व्याद् | अर्व्याभ्याम् | अर्व्येभ्यः |
षष्ठी (of/'s) | अर्व्यस्य | अर्व्ययोः | अर्व्याणाम् |
सप्तमी (in/on/at/among) | अर्व्ये | अर्व्ययोः | अर्व्येषु |
सम्बोधनम् (O!) | हे अर्व्य ! | हे अर्व्यौ ! | हे अर्व्याः ! |