Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्व्य (Samskrit Shabdroop - अर्व्य)

अर्व्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्व्यःअर्व्यौअर्व्याः
द्वितीया (to)अर्व्यम्अर्व्यौअर्व्यान्
तृतीया (by/with/through)अर्व्येणअर्व्याभ्याम्अर्व्यैः
चतुर्थी (to/for)अर्व्यायअर्व्याभ्याम्अर्व्येभ्यः
पञ्चमी (from)अर्व्यात् / अर्व्याद्अर्व्याभ्याम्अर्व्येभ्यः
षष्ठी (of/'s)अर्व्यस्यअर्व्ययोःअर्व्याणाम्
सप्तमी (in/on/at/among)अर्व्येअर्व्ययोःअर्व्येषु
सम्बोधनम् (O!)हे अर्व्य !हे अर्व्यौ !हे अर्व्याः !