#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्ष (Samskrit Shabdroop - अर्ष)

अर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्षः

अर्षौ

अर्षाः

द्वितीया

अर्षम्

अर्षौ

अर्षान्

तृतीया

अर्षेण

अर्षाभ्याम्

अर्षैः

चतुर्थी

अर्षाय

अर्षाभ्याम्

अर्षेभ्यः

पञ्चमी

अर्षात् / अर्षाद्

अर्षाभ्याम्

अर्षेभ्यः

षष्ठी

अर्षस्य

अर्षयोः

अर्षाणाम्

सप्तमी

अर्षे

अर्षयोः

अर्षेषु

सम्बोधनम्

हे अर्ष !

हे अर्षौ !

हे अर्षाः !