Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्वितव्य (Samskrit Shabdroop - अर्वितव्य)

अर्वितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्वितव्यःअर्वितव्यौअर्वितव्याः
द्वितीया (to)अर्वितव्यम्अर्वितव्यौअर्वितव्यान्
तृतीया (by/with/through)अर्वितव्येनअर्वितव्याभ्याम्अर्वितव्यैः
चतुर्थी (to/for)अर्वितव्यायअर्वितव्याभ्याम्अर्वितव्येभ्यः
पञ्चमी (from)अर्वितव्यात् / अर्वितव्याद्अर्वितव्याभ्याम्अर्वितव्येभ्यः
षष्ठी (of/'s)अर्वितव्यस्यअर्वितव्ययोःअर्वितव्यानाम्
सप्तमी (in/on/at/among)अर्वितव्येअर्वितव्ययोःअर्वितव्येषु
सम्बोधनम् (O!)हे अर्वितव्य !हे अर्वितव्यौ !हे अर्वितव्याः !