#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्वितव्य (Samskrit Shabdroop - अर्वितव्य)

अर्वितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्वितव्यः

अर्वितव्यौ

अर्वितव्याः

द्वितीया

अर्वितव्यम्

अर्वितव्यौ

अर्वितव्यान्

तृतीया

अर्वितव्येन

अर्वितव्याभ्याम्

अर्वितव्यैः

चतुर्थी

अर्वितव्याय

अर्वितव्याभ्याम्

अर्वितव्येभ्यः

पञ्चमी

अर्वितव्यात् / अर्वितव्याद्

अर्वितव्याभ्याम्

अर्वितव्येभ्यः

षष्ठी

अर्वितव्यस्य

अर्वितव्ययोः

अर्वितव्यानाम्

सप्तमी

अर्वितव्ये

अर्वितव्ययोः

अर्वितव्येषु

सम्बोधनम्

हे अर्वितव्य !

हे अर्वितव्यौ !

हे अर्वितव्याः !