Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्वित (Samskrit Shabdroop - अर्वित)

अर्वित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्वितःअर्वितौअर्विताः
द्वितीया (to)अर्वितम्अर्वितौअर्वितान्
तृतीया (by/with/through)अर्वितेनअर्विताभ्याम्अर्वितैः
चतुर्थी (to/for)अर्वितायअर्विताभ्याम्अर्वितेभ्यः
पञ्चमी (from)अर्वितात् / अर्विताद्अर्विताभ्याम्अर्वितेभ्यः
षष्ठी (of/'s)अर्वितस्यअर्वितयोःअर्वितानाम्
सप्तमी (in/on/at/among)अर्वितेअर्वितयोःअर्वितेषु
सम्बोधनम् (O!)हे अर्वित !हे अर्वितौ !हे अर्विताः !