संस्कृत शब्दरूप - अर्वित (Samskrit Shabdroop - अर्वित)
अर्वित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्वितः | अर्वितौ | अर्विताः |
द्वितीया (to) | अर्वितम् | अर्वितौ | अर्वितान् |
तृतीया (by/with/through) | अर्वितेन | अर्विताभ्याम् | अर्वितैः |
चतुर्थी (to/for) | अर्विताय | अर्विताभ्याम् | अर्वितेभ्यः |
पञ्चमी (from) | अर्वितात् / अर्विताद् | अर्विताभ्याम् | अर्वितेभ्यः |
षष्ठी (of/'s) | अर्वितस्य | अर्वितयोः | अर्वितानाम् |
सप्तमी (in/on/at/among) | अर्विते | अर्वितयोः | अर्वितेषु |
सम्बोधनम् (O!) | हे अर्वित ! | हे अर्वितौ ! | हे अर्विताः ! |