#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्वित (Samskrit Shabdroop - अर्वित)

अर्वित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्वितः

अर्वितौ

अर्विताः

द्वितीया

अर्वितम्

अर्वितौ

अर्वितान्

तृतीया

अर्वितेन

अर्विताभ्याम्

अर्वितैः

चतुर्थी

अर्विताय

अर्विताभ्याम्

अर्वितेभ्यः

पञ्चमी

अर्वितात् / अर्विताद्

अर्विताभ्याम्

अर्वितेभ्यः

षष्ठी

अर्वितस्य

अर्वितयोः

अर्वितानाम्

सप्तमी

अर्विते

अर्वितयोः

अर्वितेषु

सम्बोधनम्

हे अर्वित !

हे अर्वितौ !

हे अर्विताः !