#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्वाचीन (Samskrit Shabdroop - अर्वाचीन)

अर्वाचीन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्वाचीनः

अर्वाचीनौ

अर्वाचीनाः

द्वितीया

अर्वाचीनम्

अर्वाचीनौ

अर्वाचीनान्

तृतीया

अर्वाचीनेन

अर्वाचीनाभ्याम्

अर्वाचीनैः

चतुर्थी

अर्वाचीनाय

अर्वाचीनाभ्याम्

अर्वाचीनेभ्यः

पञ्चमी

अर्वाचीनात् / अर्वाचीनाद्

अर्वाचीनाभ्याम्

अर्वाचीनेभ्यः

षष्ठी

अर्वाचीनस्य

अर्वाचीनयोः

अर्वाचीनानाम्

सप्तमी

अर्वाचीने

अर्वाचीनयोः

अर्वाचीनेषु

सम्बोधनम्

हे अर्वाचीन !

हे अर्वाचीनौ !

हे अर्वाचीनाः !